
Song
V.A
Shree Hari Stotram

0
Play
Download
Lyrics
Uploaded by86_15635588878_1671185229650
जगचालपालं चलकंठमालं
शरचंद्रभालं महादैतेकालं
नभूनीलकायं दुरावारमायं
सुपत्मासःयं भजेहं भजेहं
सदांभोधिवासं गलत् पुष्पहासं नगत् सन्निवासं शदाधित्यभासं
गदाचक्रशस्त्रं लसपीतवास्त्रं हसचारुवक्त्रं भजेहं भजेहं
रमाकंठहारं शुतीव्रातसारं जलांतरविहारं धराभारहारं
चिदानन्बरूपं अनोग्यस्वरूपं धुरुतानेकरूपं भजेहं भजेहं
जराजन्महेनं परानन्दपीनं समाधानलीनं सदेवानवीनं
जगच्छन्महेतुम् सुराणीक
केतुम् त्रिलोकेक सेतुम् भजेहं भजेहं
रुदाम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानं
स्वभक्तानुकूलं जगत्रुप्ष्मूलं निरस्तार्तशूलं भजेहं भजेहं
समस्तामरेशं विरेफाभकेशं जगत्विम्बलेशं रुदाकाश्धेशं
सदादिव्यदेहं विमुक्ताखिलेहं सुवैकूठेकेहं भजेहं भजेहं
सुरालीबलिष्ठं त्रिलोकीवरिष्ठं गुरूनांगरिष्ठं स्वरूपैकनिष्ठं
सदादिव्यदेहं महावीर्वीरं महांभोधितीरं भजेहं भजेहं
रमावामभागं तलानक्रनागं रुताधीनयागं गताराग्रागं
मुनिंद्रेसुगीतं सुरेसंपरीतं गुनोधैरतीतं भजेहं भजेहं
शरचंद्रभालं महादैतेकालं
नभूनीलकायं दुरावारमायं
सुपत्मासःयं भजेहं भजेहं
सदांभोधिवासं गलत् पुष्पहासं नगत् सन्निवासं शदाधित्यभासं
गदाचक्रशस्त्रं लसपीतवास्त्रं हसचारुवक्त्रं भजेहं भजेहं
रमाकंठहारं शुतीव्रातसारं जलांतरविहारं धराभारहारं
चिदानन्बरूपं अनोग्यस्वरूपं धुरुतानेकरूपं भजेहं भजेहं
जराजन्महेनं परानन्दपीनं समाधानलीनं सदेवानवीनं
जगच्छन्महेतुम् सुराणीक
केतुम् त्रिलोकेक सेतुम् भजेहं भजेहं
रुदाम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानं
स्वभक्तानुकूलं जगत्रुप्ष्मूलं निरस्तार्तशूलं भजेहं भजेहं
समस्तामरेशं विरेफाभकेशं जगत्विम्बलेशं रुदाकाश्धेशं
सदादिव्यदेहं विमुक्ताखिलेहं सुवैकूठेकेहं भजेहं भजेहं
सुरालीबलिष्ठं त्रिलोकीवरिष्ठं गुरूनांगरिष्ठं स्वरूपैकनिष्ठं
सदादिव्यदेहं महावीर्वीरं महांभोधितीरं भजेहं भजेहं
रमावामभागं तलानक्रनागं रुताधीनयागं गताराग्रागं
मुनिंद्रेसुगीतं सुरेसंपरीतं गुनोधैरतीतं भजेहं भजेहं
Show more
Artist

V.A76340 followers
Follow
Popular songs by V.A

Cơ Hội Cuối x Anh Biết Em Không Tin (HL Remix)
WARNER RECORDED MUSIC01:06

Nhạc Trung Quốc - List Nhạc Tik Tok Trung Quốc Gây Nghiện Hay Nhất Hiện Nay
01:02:37

Có Khi Nào Rời Xa Remix (Kzuy Remix)
00:57

Windy Hill
05:10

Chú Địa Tạng Vương Bồ Tát
06:00

Nhạc Dành Cho Trẻ Sơ Sinh Ngủ Ngon Thông Minh
23:30

Mashup Truyền Động Lực - Fake Love x Call Of Silence x Fairy Tail x Flowers - VH Remix
06:32

Aloha (English Cover)
04:02

Nhạc Thiền Hòa Tấu
02:11

Mười Năm Nhân Gian (Việt Mino Remix)
03:13

Uploaded byThe Orchard
