*Bạn đang ở web phiên bản desktop. Quay lại phiên bản dành cho mobilex

Chú Thủ Lăng Nghiêm

-

V.A

Tự động chuyển bài
Vui lòng đăng nhập trước khi thêm vào playlist!
Thêm bài hát vào playlist thành công

Thêm bài hát này vào danh sách Playlist

Bài hát chu thu lang nghiem do ca sĩ V.a thuộc thể loại The Loai Khac. Tìm loi bai hat chu thu lang nghiem - V.a ngay trên Nhaccuatui. Nghe bài hát Chú Thủ Lăng Nghiêm chất lượng cao 320 kbps lossless miễn phí.
Ca khúc Chú Thủ Lăng Nghiêm do ca sĩ V.A thể hiện, thuộc thể loại Thể Loại Khác. Các bạn có thể nghe, download (tải nhạc) bài hát chu thu lang nghiem mp3, playlist/album, MV/Video chu thu lang nghiem miễn phí tại NhacCuaTui.com.

Lời bài hát: Chú Thủ Lăng Nghiêm

Lời đăng bởi: kplgvs7

Bài hát: Chú Thủ Lăng Nghiêm - V.A

Namaḥ sarva buddha bodhi-satve-bhyaḥ
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ
Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate śākyamunaye,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
Sarva bhūta-graha nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ.
Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ.
Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ.
Aparājitaṃ mahā-ghorāṃ,
Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ,
Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī
Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ,
Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
Saumya-rūpaṃ mahā-śvetā,
Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva,
Vajra kaumāri kulan-dharī,
Vajra hastā ca mahā-vidyā kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa,
vi-jṛmbha-mānā ca savajra kanaka prabha locana,
vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha,
ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva
satvānāṃ ca.
SECOND ASSEMBLY
Oṃ ṛṣi-gaṇa praśāstaya sarva
tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe.
koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka,
mahā-vjrodāra tṛ-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.
THIRD ASSEMBLY
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā,
viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā,
aśani- bhayā akāla-mṛtyu-bhayā
dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā.
Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā
preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā
pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā
kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā,
teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Rakṣa rakṣa māṃ.
FOURTH ASSEMBLY
Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ
Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhy

Đang tải...
Đang tải...
Đang tải...
Đang tải...